Original

शल्य उवाच ।संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः ।गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव ॥ ८२ ॥

Segmented

शल्य उवाच संपत्स्यति एष ते कामः कुन्ती-पुत्र यथा ईप्सितः गच्छ युध्यस्व विस्रब्धम् प्रतिजाने जयम् तव

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संपत्स्यति सम्पत् pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
युध्यस्व युध् pos=v,p=2,n=s,l=lot
विस्रब्धम् विश्रम्भ् pos=va,g=m,c=2,n=s,f=part
प्रतिजाने प्रतिज्ञा pos=v,p=1,n=s,l=lat
जयम् जय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s