Original

शल्य उवाच ।ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम ।कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः ॥ ८० ॥

Segmented

शल्य उवाच ब्रूहि किम् अत्र साह्यम् ते करोमि नृप-सत्तम कामम् योत्स्ये परस्य अर्थे वृतो अस्मि अर्थेन कौरवैः

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
साह्यम् साह्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कामम् कामम् pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
परस्य पर pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अर्थेन अर्थ pos=n,g=m,c=3,n=s
कौरवैः कौरव pos=n,g=m,c=3,n=p