Original

युधिष्ठिर उवाच ।मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् ।कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् ॥ ७९ ॥

Segmented

युधिष्ठिर उवाच मन्त्रयस्व महा-राज नित्यम् मद्-हितम् उत्तमम् कामम् युध्य परस्य अर्थे वरम् एतद् वृणोमि अहम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्त्रयस्व मन्त्रय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
मद् मद् pos=n,comp=y
हितम् हित pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
कामम् कामम् pos=i
युध्य युध् pos=v,p=2,n=s,l=lot
परस्य पर pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
वरम् वर pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s