Original

शल्य उवाच ।यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।शपेयं त्वां महाराज पराभावाय वै रणे ॥ ७४ ॥

Segmented

शल्य उवाच यदि माम् न अभिगच्छेथाः युद्धाय कृत-निश्चयः शपेयम् त्वाम् महा-राज पराभावाय वै रणे

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
अभिगच्छेथाः अभिगम् pos=v,p=2,n=s,l=vidhilin
युद्धाय युद्ध pos=n,g=n,c=4,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
शपेयम् शप् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पराभावाय पराभाव pos=n,g=m,c=4,n=s
वै वै pos=i
रणे रण pos=n,g=m,c=7,n=s