Original

प्रीतस्त्वभिगमेनाहं जयं तव नराधिप ।आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ ७० ॥

Segmented

प्रीतः तु अभिगमेन अहम् जयम् तव नराधिप आशासिष्ये सदा उत्थाय सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अभिगमेन अभिगम pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
जयम् जय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
आशासिष्ये आशास् pos=v,p=1,n=s,l=lrt
सदा सदा pos=i
उत्थाय उत्था pos=vi
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s