Original

विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः ॥ ७ ॥

Segmented

विमुच्य कवचम् वीरो निक्षिप्य च वर-आयुधम् अवरुह्य रथात् तूर्णम् पद्भ्याम् एव कृताञ्जलिः

Analysis

Word Lemma Parse
विमुच्य विमुच् pos=vi
कवचम् कवच pos=n,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
निक्षिप्य निक्षिप् pos=vi
pos=i
वर वर pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
अवरुह्य अवरुह् pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s