Original

संजय उवाच ।इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ।तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ।अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि ॥ ६९ ॥

Segmented

संजय उवाच इति उक्त्वा व्यथितो राजा न उवाच गत-चेतनः तम् गौतमः प्रत्युवाच विज्ञाय अस्य विवक्षितम् अवध्यो ऽहम् महीपाल युध्यस्व जयम् आप्नुहि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
चेतनः चेतन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विज्ञाय विज्ञा pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=2,n=s,f=part
अवध्यो अवध्य pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महीपाल महीपाल pos=n,g=m,c=8,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
जयम् जय pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot