Original

तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि ॥ ६७ ॥

Segmented

तेषाम् अर्थे महा-राज योद्धव्यम् इति मे मतिः अतस् त्वा क्लीब-वत् ब्रूमि युद्धाद् अन्यत् किम् इच्छसि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
अतस् अतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
क्लीब क्लीब pos=a,comp=y
वत् वत् pos=i
ब्रूमि ब्रू pos=v,p=1,n=s,l=lat
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat