Original

अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः ।जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ ॥ ६४ ॥

Segmented

अनुमानये त्वाम् योत्स्यामि गुरो विगत-कल्मषः जयेयम् च रिपून् सर्वान् अनुज्ञातः त्वया अनघ

Analysis

Word Lemma Parse
अनुमानये अनुमानय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
गुरो गुरु pos=n,g=m,c=8,n=s
विगत विगम् pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
pos=i
रिपून् रिपु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s