Original

सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः ॥ ६३ ॥

Segmented

सो ऽभिवाद्य कृपम् राजा कृत्वा च अपि प्रदक्षिणम् उवाच दुर्धर्षतमम् वाक्यम् वाक्य-विशारदः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
कृपम् कृप pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्धर्षतमम् दुर्धर्षतम pos=a,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s