Original

संजय उवाच ।एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः ।अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ ६२ ॥

Segmented

संजय उवाच एतत् श्रुत्वा महा-राज भारद्वाजस्य धीमतः अनुमान्य तम् आचार्यम् प्रायात् शारद्वतम् प्रति

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
अनुमान्य अनुमानय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i