Original

शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् ।श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते ॥ ६१ ॥

Segmented

शस्त्रम् च अहम् रणे जह्याम् श्रुत्वा सु महत् अप्रियम् श्रद्धा-वाक्यात् पुरुषाद् एतत् सत्यम् ब्रवीमि ते

Analysis

Word Lemma Parse
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जह्याम् हा pos=v,p=1,n=s,l=vidhilin
श्रुत्वा श्रु pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
श्रद्धा श्रद्धा pos=va,comp=y,f=krtya
वाक्यात् वाक्य pos=n,g=m,c=5,n=s
पुरुषाद् पुरुष pos=n,g=m,c=5,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s