Original

ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् ।हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ॥ ६० ॥

Segmented

ऋते प्राय-गतम् राजन् न्यस्त-शस्त्रम् अचेतनम् हन्यात् माम् युधि योधानाम् सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
ऋते ऋते pos=i
प्राय प्राय pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्रम् शस्त्र pos=n,g=m,c=2,n=s
अचेतनम् अचेतन pos=a,g=m,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
माम् मद् pos=n,g=,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s