Original

ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते ।ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ॥ ६ ॥

Segmented

ततो युधिष्ठिरो दृष्ट्वा युद्धाय सु समुद्यते ते सेने सागर-प्रख्ये मुहुः प्रचलिते नृप

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
युद्धाय युद्ध pos=n,g=n,c=4,n=s
सु सु pos=i
समुद्यते समुद्यम् pos=va,g=f,c=2,n=d,f=part
ते तद् pos=n,g=f,c=2,n=d
सेने सेना pos=n,g=f,c=2,n=d
सागर सागर pos=n,comp=y
प्रख्ये प्रख्या pos=n,g=f,c=2,n=d
मुहुः मुहुर् pos=i
प्रचलिते प्रचल् pos=va,g=f,c=2,n=d,f=part
नृप नृप pos=n,g=m,c=8,n=s