Original

द्रोण उवाच ।न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् ।युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ ५९ ॥

Segmented

द्रोण उवाच न शत्रुम् तात पश्यामि यो माम् हन्याद् रणे स्थितम् युध्यमानम् सु संरब्धम् शर-वर्ष-ओघ-वर्षिणम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
ओघ ओघ pos=n,comp=y
वर्षिणम् वर्षिन् pos=a,g=m,c=2,n=s