Original

युधिष्ठिर उवाच ।हन्त तस्मान्महाबाहो वधोपायं वदात्मनः ।आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ ५८ ॥

Segmented

युधिष्ठिर उवाच हन्त तस्मात् महा-बाहो वध-उपायम् वद आत्मनः आचार्य प्रणिपत्य एष पृच्छामि त्वाम् नमो ऽस्तु ते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
तस्मात् तस्मात् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वध वध pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आचार्य आचार्य pos=n,g=m,c=8,n=s
प्रणिपत्य प्रणिपत् pos=vi
एष एतद् pos=n,g=m,c=1,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s