Original

यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ ५५ ॥

Segmented

यतो धर्मः ततस् कृष्णो यतः कृष्णः ततस् जयः युध्यस्व गच्छ कौन्तेय पृच्छ माम् किम् ब्रवीमि ते

Analysis

Word Lemma Parse
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s