Original

द्रोण उवाच ।ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव ।अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि ॥ ५४ ॥

Segmented

द्रोण उवाच ध्रुवः ते विजयो राजन् यस्य मन्त्री हरिः ते अहम् च त्वा अभिजानामि रणे शत्रून् विजेष्यसि

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विजयो विजय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विजेष्यसि विजि pos=v,p=2,n=s,l=lrt