Original

करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् ।एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ ५० ॥

Segmented

करवाणि च ते कामम् ब्रूहि यत् ते ऽभिकाङ्क्षितम् एवम् गते महा-राज युद्धाद् अन्यत् किम् इच्छसि

Analysis

Word Lemma Parse
करवाणि कृ pos=v,p=1,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कामम् काम pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽभिकाङ्क्षितम् अभिकाङ्क्ष् pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat