Original

प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति ।पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ ४५ ॥

Segmented

प्रायात् पुनः महा-बाहुः आचार्यस्य रथम् प्रति पश्यताम् सर्व-सैन्यानाम् मध्येन भ्रातृभिः सह

Analysis

Word Lemma Parse
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
मध्येन मध्य pos=n,g=n,c=3,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i