Original

संजय उवाच ।ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन ।शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ ४४ ॥

Segmented

संजय उवाच ततो युधिष्ठिरो वाक्यम् भीष्मस्य कुरु-नन्दन शिरसा प्रतिजग्राह भूयस् तम् अभिवाद्य च

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
भूयस् भूयस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i