Original

भीष्म उवाच ।न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे ।विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः ॥ ४१ ॥

Segmented

भीष्म उवाच न तम् पश्यामि कौन्तेय यो माम् युध्यन्तम् आहवे विजयेत पुमान् कश्चिद् अपि साक्षात् शतक्रतुः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
युध्यन्तम् युध् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
विजयेत विजि pos=v,p=3,n=s,l=vidhilin
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपि अपि pos=i
साक्षात् साक्षात् pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s