Original

युधिष्ठिर उवाच ।कथं जयेयं संग्रामे भवन्तमपराजितम् ।एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ ४० ॥

Segmented

युधिष्ठिर उवाच कथम् जयेयम् संग्रामे भवन्तम् अपराजितम् एतत् मे मन्त्रय हितम् यदि श्रेयः प्रपश्यसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
जयेयम् जि pos=v,p=1,n=s,l=vidhilin
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
मन्त्रय मन्त्रय् pos=v,p=2,n=s,l=lot
हितम् हित pos=a,g=n,c=2,n=s
यदि यदि pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
प्रपश्यसि प्रपश् pos=v,p=2,n=s,l=lat