Original

अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर ।सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया ॥ ४ ॥

Segmented

अथ देवाः स गन्धर्वाः पितरः च जनेश्वर सिद्ध-चारण-संघाः च समीयुः ते दिदृक्षया

Analysis

Word Lemma Parse
अथ अथ pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
समीयुः समि pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s