Original

भीष्म उवाच ।राजन्किमत्र साह्यं ते करोमि कुरुनन्दन ।कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ ३९ ॥

Segmented

भीष्म उवाच राजन् किम् अत्र साह्यम् ते करोमि कुरु-नन्दन कामम् योत्स्ये परस्य अर्थे ब्रूहि यत् ते विवक्षितम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
साह्यम् साह्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
कामम् कामम् pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
परस्य पर pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part