Original

युधिष्ठिर उवाच ।मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः ।युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ ३८ ॥

Segmented

युधिष्ठिर उवाच मन्त्रयस्व महा-प्राज्ञैः हित-एषी मम नित्यशः युध्यस्व कौरवस्य अर्थे मे एष सततम् वरः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्त्रयस्व मन्त्रय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
हित हित pos=n,comp=y
एषी एषिन् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
नित्यशः नित्यशस् pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
कौरवस्य कौरव pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
वरः वर pos=n,g=m,c=1,n=s