Original

अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ ३७ ॥

Segmented

अतस् त्वा क्लीब-वत् वाक्यम् ब्रवीमि कुरु-नन्दन हृतो अस्मि अर्थेन कौरव्य युद्धाद् अन्यत् किम् इच्छसि

Analysis

Word Lemma Parse
अतस् अतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
क्लीब क्लीब pos=a,comp=y
वत् वत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
हृतो हृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अर्थेन अर्थ pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat