Original

व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।एवं गते महाराज न तवास्ति पराजयः ॥ ३५ ॥

Segmented

व्रियताम् च वरः पार्थ किम् अस्मत्तो ऽभिकाङ्क्षसि एवम् गते महा-राज न ते अस्ति पराजयः

Analysis

Word Lemma Parse
व्रियताम् वृ pos=v,p=3,n=s,l=lot
pos=i
वरः वर pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अस्मत्तो मद् pos=n,g=m,c=5,n=p
ऽभिकाङ्क्षसि अभिकाङ्क्ष् pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
पराजयः पराजय pos=n,g=m,c=1,n=s