Original

भीष्म उवाच ।यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते ।शपेयं त्वां महाराज पराभावाय भारत ॥ ३३ ॥

Segmented

भीष्म उवाच यदि एवम् न अभिगच्छेथाः युधि माम् पृथिवीपते शपेयम् त्वाम् महा-राज पराभावाय भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
एवम् एवम् pos=i
pos=i
अभिगच्छेथाः अभिगम् pos=v,p=2,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
शपेयम् शप् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पराभावाय पराभाव pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s