Original

युधिष्ठिर उवाच ।आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह ।अनुजानीहि मां तात आशिषश्च प्रयोजय ॥ ३२ ॥

Segmented

युधिष्ठिर उवाच आमन्त्रये त्वाम् दुर्धर्ष योत्स्ये तात त्वया सह अनुजानीहि माम् तात आशिषः च प्रयोजय

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आमन्त्रये आमन्त्रय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
तात तात pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
अनुजानीहि अनुज्ञा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
आशिषः आशिस् pos=n,g=f,c=2,n=p
pos=i
प्रयोजय प्रयोजय् pos=v,p=2,n=s,l=lot