Original

तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः ।भीष्मं शांतनवं राजा युद्धाय समुपस्थितम् ॥ ३१ ॥

Segmented

तम् उवाच ततः पादौ कराभ्याम् पीड्य पाण्डवः भीष्मम् शांतनवम् राजा युद्धाय समुपस्थितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पादौ पाद pos=n,g=m,c=2,n=d
कराभ्याम् कर pos=n,g=m,c=3,n=d
पीड्य पीडय् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समुपस्थितम् समुपस्था pos=va,g=m,c=2,n=s,f=part