Original

स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ॥ ३० ॥

Segmented

स विगाह्य चमूम् शत्रोः शर-शक्ति-समाकुलाम् भीष्मम् एव अभ्ययात् तूर्णम् भ्रातृभिः परिवारितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विगाह्य विगाह् pos=vi
चमूम् चमू pos=n,g=f,c=2,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part