Original

ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ ३ ॥

Segmented

ततो भेर्यः च पेशी च क्रकचा गोविषाणिकाः सहसा एव अभ्यहन्यन्त ततः शब्दो महान् अभूत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
पेशी पेशी pos=n,g=f,c=1,n=p
pos=i
क्रकचा क्रकच pos=n,g=m,c=1,n=p
गोविषाणिकाः गोविषाणिक pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
एव एव pos=i
अभ्यहन्यन्त अभिहन् pos=v,p=3,n=p,l=lan
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun