Original

विवक्षितं किमस्येति संशयः सुमहानभूत् ।उभयोः सेनयो राजन्युधिष्ठिरकृते तदा ॥ २९ ॥

Segmented

विवक्षितम् किम् अस्य इति संशयः सु महान् अभूत् उभयोः सेनयो राजन् युधिष्ठिर-कृते तदा

Analysis

Word Lemma Parse
विवक्षितम् विवक्ष् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयो सेना pos=n,g=f,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
कृते कृते pos=i
तदा तदा pos=i