Original

किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति ।किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ २८ ॥

Segmented

किम् नु वक्ष्यति राजा असौ किम् भीष्मः प्रतिवक्ष्यति किम् भीमः समर-श्लाघी किम् नु कृष्ण-अर्जुनौ इति

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रतिवक्ष्यति प्रतिवच् pos=v,p=3,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
कृष्ण कृष्ण pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
इति इति pos=i