Original

ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् ।निःशब्दमभवत्तूर्णं पुनरेव विशां पते ॥ २७ ॥

Segmented

ततस् तत् कौरवम् सैन्यम् धिक्कृत्वा तु युधिष्ठिरम् निःशब्दम् अभवत् तूर्णम् पुनः एव विशाम् पते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
कौरवम् कौरव pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
धिक्कृत्वा धिक्कृ pos=vi
तु तु pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
निःशब्दम् निःशब्द pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
पुनः पुनर् pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s