Original

ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् ।हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ॥ २५ ॥

Segmented

ततस् ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
कौरवान् कौरव pos=n,g=m,c=2,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
चैलानि चैल pos=n,g=n,c=2,n=p
दुधुवुः धू pos=v,p=3,n=p,l=lit
पृथक् पृथक् pos=i