Original

न नूनं क्षत्रियकुले जातः संप्रथिते भुवि ।यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे ॥ २४ ॥

Segmented

न नूनम् क्षत्रिय-कुले जातः संप्रथिते भुवि यथा अस्य हृदयम् भीतम् अल्प-सत्त्वस्य संयुगे

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
संप्रथिते संप्रथ् pos=va,g=n,c=7,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
भीतम् भी pos=va,g=n,c=1,n=s,f=part
अल्प अल्प pos=a,comp=y
सत्त्वस्य सत्त्व pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s