Original

धनंजये कथं नाथे पाण्डवे च वृकोदरे ।नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः ॥ २३ ॥

Segmented

धनंजये कथम् नाथे पाण्डवे च वृकोदरे नकुले सहदेवे च भीतो ऽभ्येति च पाण्डवः

Analysis

Word Lemma Parse
धनंजये धनंजय pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
नाथे नाथ pos=n,g=m,c=7,n=s
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
pos=i
वृकोदरे वृकोदर pos=n,g=m,c=7,n=s
नकुले नकुल pos=n,g=m,c=7,n=s
सहदेवे सहदेव pos=n,g=m,c=7,n=s
pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s