Original

व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् ।युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ २२ ॥

Segmented

व्यक्तम् भीत इव अभ्येति राजा असौ भीष्मम् अन्तिकात् युधिष्ठिरः स सोदर्यः शरण-अर्थम् प्रयाचकः

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
भीत भी pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
सोदर्यः सोदर्य pos=a,g=m,c=1,n=s
शरण शरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रयाचकः प्रयाचक pos=a,g=m,c=1,n=s