Original

दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः ॥ २१ ॥

Segmented

दृष्ट्वा युधिष्ठिरम् दूराद् धार्तराष्ट्रस्य सैनिकाः मिथः संकथयांचक्रुः न ईशः ऽस्ति कुल-पांसनः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
दूराद् दूरात् pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
मिथः मिथस् pos=i
संकथयांचक्रुः संकथय् pos=v,p=3,n=p,l=lit
pos=i
ईशः ईश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s