Original

एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति ।हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ २० ॥

Segmented

एवम् ब्रुवति कृष्णे तु धार्तराष्ट्र-चमूम् प्रति हाहाकारो महान् आसीन् निःशब्दाः तु अपरे ऽभवन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
कृष्णे कृष्ण pos=n,g=m,c=7,n=s
तु तु pos=i
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
निःशब्दाः निःशब्द pos=a,g=m,c=1,n=p
तु तु pos=i
अपरे अपर pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan