Original

पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥ २ ॥

Segmented

पाण्डवाः सोमकाः च एव ये च एषाम् अनुयायिनः दध्मुः च मुदिताः शङ्खान् वीराः सागर-सम्भवान्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
pos=i
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
वीराः वीर pos=n,g=m,c=1,n=p
सागर सागर pos=n,comp=y
सम्भवान् सम्भव pos=n,g=m,c=2,n=p