Original

अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ १९ ॥

Segmented

अनुमान्य यथाशास्त्रम् यः तु युध्येत् महत्तरैः ध्रुवः तस्य जयो युद्धे भवेद् इति मतिः मम

Analysis

Word Lemma Parse
अनुमान्य अनुमानय् pos=vi
यथाशास्त्रम् यथाशास्त्रम् pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
युध्येत् युध् pos=v,p=3,n=s,l=vidhilin
महत्तरैः महत्तर pos=a,g=m,c=3,n=p
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जयो जय pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s