Original

श्रूयते हि पुराकल्पे गुरूनननुमान्य यः ।युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ १८ ॥

Segmented

श्रूयते हि पुराकल्पे गुरून् अन् अनुमान्य यः युध्यते स भवेद् व्यक्तम् अपध्यातो महत्तरैः

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
पुराकल्पे पुराकल्प pos=n,g=m,c=7,n=s
गुरून् गुरु pos=n,g=m,c=2,n=p
अन् अन् pos=i
अनुमान्य अनुमानय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अपध्यातो अपध्या pos=va,g=m,c=1,n=s,f=part
महत्तरैः महत्तर pos=a,g=m,c=3,n=p