Original

एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च ।अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ १७ ॥

Segmented

एष भीष्मम् तथा द्रोणम् गौतमम् शल्यम् एव च अनुमान्य गुरून् सर्वान् योत्स्यते पार्थिवो ऽरिभिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तथा तथा pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अनुमान्य अनुमानय् pos=vi
गुरून् गुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
ऽरिभिः अरि pos=n,g=m,c=3,n=p