Original

तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ १६ ॥

Segmented

तान् उवाच महा-प्राज्ञः वासुदेवो महा-मनाः अभिप्रायो ऽस्य विज्ञातो मया इति प्रहसन्न् इव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
अभिप्रायो अभिप्राय pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विज्ञातो विज्ञा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i