Original

सहदेव उवाच ।अस्मिन्रणसमूहे वै वर्तमाने महाभये ।योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ १४ ॥

Segmented

सहदेव उवाच अस्मिन् रण-समूहे वै वर्तमाने महा-भये योद्धव्ये क्व नु गन्तासि शत्रून् अभिमुखो नृप

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्मिन् इदम् pos=n,g=m,c=7,n=s
रण रण pos=n,comp=y
समूहे समूह pos=n,g=m,c=7,n=s
वै वै pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
भये भय pos=n,g=n,c=7,n=s
योद्धव्ये युध् pos=va,g=n,c=7,n=s,f=krtya
क्व क्व pos=i
नु नु pos=i
गन्तासि गम् pos=v,p=2,n=s,l=lrt
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s