Original

अर्जुन उवाच ।किं ते व्यवसितं राजन्यदस्मानपहाय वै ।पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ ११ ॥

Segmented

अर्जुन उवाच किम् ते व्यवसितम् राजन् यद् अस्मान् अपहाय वै पद्भ्याम् एव प्रयातो ऽसि प्राच्-मुखः रिपु-वाहिनीम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
व्यवसितम् व्यवसा pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यद् यत् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
अपहाय अपहा pos=vi
वै वै pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
रिपु रिपु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s