Original

ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् ।शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ १०४ ॥

Segmented

ततो जघ्नुः महा-भेरी शतशस् च एव पुष्करान् शङ्खान् च गो क्षीर-निभान् दध्मुः हृष्टा मनस्विनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
भेरी भेरी pos=n,g=f,c=2,n=p
शतशस् शतशस् pos=i
pos=i
एव एव pos=i
पुष्करान् पुष्कर pos=n,g=m,c=2,n=p
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
गो गो pos=i
क्षीर क्षीर pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p